Declension table of ?avivadiṣṇu

Deva

MasculineSingularDualPlural
Nominativeavivadiṣṇuḥ avivadiṣṇū avivadiṣṇavaḥ
Vocativeavivadiṣṇo avivadiṣṇū avivadiṣṇavaḥ
Accusativeavivadiṣṇum avivadiṣṇū avivadiṣṇūn
Instrumentalavivadiṣṇunā avivadiṣṇubhyām avivadiṣṇubhiḥ
Dativeavivadiṣṇave avivadiṣṇubhyām avivadiṣṇubhyaḥ
Ablativeavivadiṣṇoḥ avivadiṣṇubhyām avivadiṣṇubhyaḥ
Genitiveavivadiṣṇoḥ avivadiṣṇvoḥ avivadiṣṇūnām
Locativeavivadiṣṇau avivadiṣṇvoḥ avivadiṣṇuṣu

Compound avivadiṣṇu -

Adverb -avivadiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria