Declension table of ?avivāhinī

Deva

FeminineSingularDualPlural
Nominativeavivāhinī avivāhinyau avivāhinyaḥ
Vocativeavivāhini avivāhinyau avivāhinyaḥ
Accusativeavivāhinīm avivāhinyau avivāhinīḥ
Instrumentalavivāhinyā avivāhinībhyām avivāhinībhiḥ
Dativeavivāhinyai avivāhinībhyām avivāhinībhyaḥ
Ablativeavivāhinyāḥ avivāhinībhyām avivāhinībhyaḥ
Genitiveavivāhinyāḥ avivāhinyoḥ avivāhinīnām
Locativeavivāhinyām avivāhinyoḥ avivāhinīṣu

Compound avivāhini - avivāhinī -

Adverb -avivāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria