Declension table of ?avitti

Deva

FeminineSingularDualPlural
Nominativeavittiḥ avittī avittayaḥ
Vocativeavitte avittī avittayaḥ
Accusativeavittim avittī avittīḥ
Instrumentalavittyā avittibhyām avittibhiḥ
Dativeavittyai avittaye avittibhyām avittibhyaḥ
Ablativeavittyāḥ avitteḥ avittibhyām avittibhyaḥ
Genitiveavittyāḥ avitteḥ avittyoḥ avittīnām
Locativeavittyām avittau avittyoḥ avittiṣu

Compound avitti -

Adverb -avitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria