Declension table of ?avithya

Deva

NeuterSingularDualPlural
Nominativeavithyam avithye avithyāni
Vocativeavithya avithye avithyāni
Accusativeavithyam avithye avithyāni
Instrumentalavithyena avithyābhyām avithyaiḥ
Dativeavithyāya avithyābhyām avithyebhyaḥ
Ablativeavithyāt avithyābhyām avithyebhyaḥ
Genitiveavithyasya avithyayoḥ avithyānām
Locativeavithye avithyayoḥ avithyeṣu

Compound avithya -

Adverb -avithyam -avithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria