Declension table of ?avitarka

Deva

MasculineSingularDualPlural
Nominativeavitarkaḥ avitarkau avitarkāḥ
Vocativeavitarka avitarkau avitarkāḥ
Accusativeavitarkam avitarkau avitarkān
Instrumentalavitarkeṇa avitarkābhyām avitarkaiḥ avitarkebhiḥ
Dativeavitarkāya avitarkābhyām avitarkebhyaḥ
Ablativeavitarkāt avitarkābhyām avitarkebhyaḥ
Genitiveavitarkasya avitarkayoḥ avitarkāṇām
Locativeavitarke avitarkayoḥ avitarkeṣu

Compound avitarka -

Adverb -avitarkam -avitarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria