Declension table of ?avitṛptakāma

Deva

NeuterSingularDualPlural
Nominativeavitṛptakāmam avitṛptakāme avitṛptakāmāni
Vocativeavitṛptakāma avitṛptakāme avitṛptakāmāni
Accusativeavitṛptakāmam avitṛptakāme avitṛptakāmāni
Instrumentalavitṛptakāmena avitṛptakāmābhyām avitṛptakāmaiḥ
Dativeavitṛptakāmāya avitṛptakāmābhyām avitṛptakāmebhyaḥ
Ablativeavitṛptakāmāt avitṛptakāmābhyām avitṛptakāmebhyaḥ
Genitiveavitṛptakāmasya avitṛptakāmayoḥ avitṛptakāmānām
Locativeavitṛptakāme avitṛptakāmayoḥ avitṛptakāmeṣu

Compound avitṛptakāma -

Adverb -avitṛptakāmam -avitṛptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria