Declension table of ?avitṛ

Deva

NeuterSingularDualPlural
Nominativeavitṛ avitṛṇī avitṝṇi
Vocativeavitṛ avitṛṇī avitṝṇi
Accusativeavitṛ avitṛṇī avitṝṇi
Instrumentalavitṛṇā avitṛbhyām avitṛbhiḥ
Dativeavitṛṇe avitṛbhyām avitṛbhyaḥ
Ablativeavitṛṇaḥ avitṛbhyām avitṛbhyaḥ
Genitiveavitṛṇaḥ avitṛṇoḥ avitṝṇām
Locativeavitṛṇi avitṛṇoḥ avitṛṣu

Compound avitṛ -

Adverb -avitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria