Declension table of ?avitṛ

Deva

MasculineSingularDualPlural
Nominativeavitā avitārau avitāraḥ
Vocativeavitaḥ avitārau avitāraḥ
Accusativeavitāram avitārau avitṝn
Instrumentalavitrā avitṛbhyām avitṛbhiḥ
Dativeavitre avitṛbhyām avitṛbhyaḥ
Ablativeavituḥ avitṛbhyām avitṛbhyaḥ
Genitiveavituḥ avitroḥ avitṝṇām
Locativeavitari avitroḥ avitṛṣu

Compound avitṛ -

Adverb -avitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria