Declension table of ?avistṛta

Deva

NeuterSingularDualPlural
Nominativeavistṛtam avistṛte avistṛtāni
Vocativeavistṛta avistṛte avistṛtāni
Accusativeavistṛtam avistṛte avistṛtāni
Instrumentalavistṛtena avistṛtābhyām avistṛtaiḥ
Dativeavistṛtāya avistṛtābhyām avistṛtebhyaḥ
Ablativeavistṛtāt avistṛtābhyām avistṛtebhyaḥ
Genitiveavistṛtasya avistṛtayoḥ avistṛtānām
Locativeavistṛte avistṛtayoḥ avistṛteṣu

Compound avistṛta -

Adverb -avistṛtam -avistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria