Declension table of ?avispaṣṭā

Deva

FeminineSingularDualPlural
Nominativeavispaṣṭā avispaṣṭe avispaṣṭāḥ
Vocativeavispaṣṭe avispaṣṭe avispaṣṭāḥ
Accusativeavispaṣṭām avispaṣṭe avispaṣṭāḥ
Instrumentalavispaṣṭayā avispaṣṭābhyām avispaṣṭābhiḥ
Dativeavispaṣṭāyai avispaṣṭābhyām avispaṣṭābhyaḥ
Ablativeavispaṣṭāyāḥ avispaṣṭābhyām avispaṣṭābhyaḥ
Genitiveavispaṣṭāyāḥ avispaṣṭayoḥ avispaṣṭānām
Locativeavispaṣṭāyām avispaṣṭayoḥ avispaṣṭāsu

Adverb -avispaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria