Declension table of ?avispaṣṭa

Deva

NeuterSingularDualPlural
Nominativeavispaṣṭam avispaṣṭe avispaṣṭāni
Vocativeavispaṣṭa avispaṣṭe avispaṣṭāni
Accusativeavispaṣṭam avispaṣṭe avispaṣṭāni
Instrumentalavispaṣṭena avispaṣṭābhyām avispaṣṭaiḥ
Dativeavispaṣṭāya avispaṣṭābhyām avispaṣṭebhyaḥ
Ablativeavispaṣṭāt avispaṣṭābhyām avispaṣṭebhyaḥ
Genitiveavispaṣṭasya avispaṣṭayoḥ avispaṣṭānām
Locativeavispaṣṭe avispaṣṭayoḥ avispaṣṭeṣu

Compound avispaṣṭa -

Adverb -avispaṣṭam -avispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria