Declension table of ?avismita

Deva

MasculineSingularDualPlural
Nominativeavismitaḥ avismitau avismitāḥ
Vocativeavismita avismitau avismitāḥ
Accusativeavismitam avismitau avismitān
Instrumentalavismitena avismitābhyām avismitaiḥ avismitebhiḥ
Dativeavismitāya avismitābhyām avismitebhyaḥ
Ablativeavismitāt avismitābhyām avismitebhyaḥ
Genitiveavismitasya avismitayoḥ avismitānām
Locativeavismite avismitayoḥ avismiteṣu

Compound avismita -

Adverb -avismitam -avismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria