Declension table of ?avirūḍha

Deva

NeuterSingularDualPlural
Nominativeavirūḍham avirūḍhe avirūḍhāni
Vocativeavirūḍha avirūḍhe avirūḍhāni
Accusativeavirūḍham avirūḍhe avirūḍhāni
Instrumentalavirūḍhena avirūḍhābhyām avirūḍhaiḥ
Dativeavirūḍhāya avirūḍhābhyām avirūḍhebhyaḥ
Ablativeavirūḍhāt avirūḍhābhyām avirūḍhebhyaḥ
Genitiveavirūḍhasya avirūḍhayoḥ avirūḍhānām
Locativeavirūḍhe avirūḍhayoḥ avirūḍheṣu

Compound avirūḍha -

Adverb -avirūḍham -avirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria