Declension table of ?aviramatā

Deva

FeminineSingularDualPlural
Nominativeaviramatā aviramate aviramatāḥ
Vocativeaviramate aviramate aviramatāḥ
Accusativeaviramatām aviramate aviramatāḥ
Instrumentalaviramatayā aviramatābhyām aviramatābhiḥ
Dativeaviramatāyai aviramatābhyām aviramatābhyaḥ
Ablativeaviramatāyāḥ aviramatābhyām aviramatābhyaḥ
Genitiveaviramatāyāḥ aviramatayoḥ aviramatānām
Locativeaviramatāyām aviramatayoḥ aviramatāsu

Adverb -aviramatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria