Declension table of ?aviralita

Deva

NeuterSingularDualPlural
Nominativeaviralitam aviralite aviralitāni
Vocativeaviralita aviralite aviralitāni
Accusativeaviralitam aviralite aviralitāni
Instrumentalaviralitena aviralitābhyām aviralitaiḥ
Dativeaviralitāya aviralitābhyām aviralitebhyaḥ
Ablativeaviralitāt aviralitābhyām aviralitebhyaḥ
Genitiveaviralitasya aviralitayoḥ aviralitānām
Locativeaviralite aviralitayoḥ aviraliteṣu

Compound aviralita -

Adverb -aviralitam -aviralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria