Declension table of ?aviralita

Deva

MasculineSingularDualPlural
Nominativeaviralitaḥ aviralitau aviralitāḥ
Vocativeaviralita aviralitau aviralitāḥ
Accusativeaviralitam aviralitau aviralitān
Instrumentalaviralitena aviralitābhyām aviralitaiḥ aviralitebhiḥ
Dativeaviralitāya aviralitābhyām aviralitebhyaḥ
Ablativeaviralitāt aviralitābhyām aviralitebhyaḥ
Genitiveaviralitasya aviralitayoḥ aviralitānām
Locativeaviralite aviralitayoḥ aviraliteṣu

Compound aviralita -

Adverb -aviralitam -aviralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria