Declension table of ?avipravāsa

Deva

MasculineSingularDualPlural
Nominativeavipravāsaḥ avipravāsau avipravāsāḥ
Vocativeavipravāsa avipravāsau avipravāsāḥ
Accusativeavipravāsam avipravāsau avipravāsān
Instrumentalavipravāsena avipravāsābhyām avipravāsaiḥ avipravāsebhiḥ
Dativeavipravāsāya avipravāsābhyām avipravāsebhyaḥ
Ablativeavipravāsāt avipravāsābhyām avipravāsebhyaḥ
Genitiveavipravāsasya avipravāsayoḥ avipravāsānām
Locativeavipravāse avipravāsayoḥ avipravāseṣu

Compound avipravāsa -

Adverb -avipravāsam -avipravāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria