Declension table of ?aviprakramaṇa

Deva

NeuterSingularDualPlural
Nominativeaviprakramaṇam aviprakramaṇe aviprakramaṇāni
Vocativeaviprakramaṇa aviprakramaṇe aviprakramaṇāni
Accusativeaviprakramaṇam aviprakramaṇe aviprakramaṇāni
Instrumentalaviprakramaṇena aviprakramaṇābhyām aviprakramaṇaiḥ
Dativeaviprakramaṇāya aviprakramaṇābhyām aviprakramaṇebhyaḥ
Ablativeaviprakramaṇāt aviprakramaṇābhyām aviprakramaṇebhyaḥ
Genitiveaviprakramaṇasya aviprakramaṇayoḥ aviprakramaṇānām
Locativeaviprakramaṇe aviprakramaṇayoḥ aviprakramaṇeṣu

Compound aviprakramaṇa -

Adverb -aviprakramaṇam -aviprakramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria