Declension table of ?aviparihṛta

Deva

MasculineSingularDualPlural
Nominativeaviparihṛtaḥ aviparihṛtau aviparihṛtāḥ
Vocativeaviparihṛta aviparihṛtau aviparihṛtāḥ
Accusativeaviparihṛtam aviparihṛtau aviparihṛtān
Instrumentalaviparihṛtena aviparihṛtābhyām aviparihṛtaiḥ aviparihṛtebhiḥ
Dativeaviparihṛtāya aviparihṛtābhyām aviparihṛtebhyaḥ
Ablativeaviparihṛtāt aviparihṛtābhyām aviparihṛtebhyaḥ
Genitiveaviparihṛtasya aviparihṛtayoḥ aviparihṛtānām
Locativeaviparihṛte aviparihṛtayoḥ aviparihṛteṣu

Compound aviparihṛta -

Adverb -aviparihṛtam -aviparihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria