Declension table of ?avipakvakaṣāyā

Deva

FeminineSingularDualPlural
Nominativeavipakvakaṣāyā avipakvakaṣāye avipakvakaṣāyāḥ
Vocativeavipakvakaṣāye avipakvakaṣāye avipakvakaṣāyāḥ
Accusativeavipakvakaṣāyām avipakvakaṣāye avipakvakaṣāyāḥ
Instrumentalavipakvakaṣāyayā avipakvakaṣāyābhyām avipakvakaṣāyābhiḥ
Dativeavipakvakaṣāyāyai avipakvakaṣāyābhyām avipakvakaṣāyābhyaḥ
Ablativeavipakvakaṣāyāyāḥ avipakvakaṣāyābhyām avipakvakaṣāyābhyaḥ
Genitiveavipakvakaṣāyāyāḥ avipakvakaṣāyayoḥ avipakvakaṣāyāṇām
Locativeavipakvakaṣāyāyām avipakvakaṣāyayoḥ avipakvakaṣāyāsu

Adverb -avipakvakaṣāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria