Declension table of ?avipākatā

Deva

FeminineSingularDualPlural
Nominativeavipākatā avipākate avipākatāḥ
Vocativeavipākate avipākate avipākatāḥ
Accusativeavipākatām avipākate avipākatāḥ
Instrumentalavipākatayā avipākatābhyām avipākatābhiḥ
Dativeavipākatāyai avipākatābhyām avipākatābhyaḥ
Ablativeavipākatāyāḥ avipākatābhyām avipākatābhyaḥ
Genitiveavipākatāyāḥ avipākatayoḥ avipākatānām
Locativeavipākatāyām avipākatayoḥ avipākatāsu

Adverb -avipākatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria