Declension table of ?avinivartinī

Deva

FeminineSingularDualPlural
Nominativeavinivartinī avinivartinyau avinivartinyaḥ
Vocativeavinivartini avinivartinyau avinivartinyaḥ
Accusativeavinivartinīm avinivartinyau avinivartinīḥ
Instrumentalavinivartinyā avinivartinībhyām avinivartinībhiḥ
Dativeavinivartinyai avinivartinībhyām avinivartinībhyaḥ
Ablativeavinivartinyāḥ avinivartinībhyām avinivartinībhyaḥ
Genitiveavinivartinyāḥ avinivartinyoḥ avinivartinīnām
Locativeavinivartinyām avinivartinyoḥ avinivartinīṣu

Compound avinivartini - avinivartinī -

Adverb -avinivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria