Declension table of ?avināśya

Deva

MasculineSingularDualPlural
Nominativeavināśyaḥ avināśyau avināśyāḥ
Vocativeavināśya avināśyau avināśyāḥ
Accusativeavināśyam avināśyau avināśyān
Instrumentalavināśyena avināśyābhyām avināśyaiḥ avināśyebhiḥ
Dativeavināśyāya avināśyābhyām avināśyebhyaḥ
Ablativeavināśyāt avināśyābhyām avināśyebhyaḥ
Genitiveavināśyasya avināśyayoḥ avināśyānām
Locativeavināśye avināśyayoḥ avināśyeṣu

Compound avināśya -

Adverb -avināśyam -avināśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria