Declension table of ?avināśitva

Deva

NeuterSingularDualPlural
Nominativeavināśitvam avināśitve avināśitvāni
Vocativeavināśitva avināśitve avināśitvāni
Accusativeavināśitvam avināśitve avināśitvāni
Instrumentalavināśitvena avināśitvābhyām avināśitvaiḥ
Dativeavināśitvāya avināśitvābhyām avināśitvebhyaḥ
Ablativeavināśitvāt avināśitvābhyām avināśitvebhyaḥ
Genitiveavināśitvasya avināśitvayoḥ avināśitvānām
Locativeavināśitve avināśitvayoḥ avināśitveṣu

Compound avināśitva -

Adverb -avināśitvam -avināśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria