Declension table of ?avimuktopaniṣad

Deva

FeminineSingularDualPlural
Nominativeavimuktopaniṣat avimuktopaniṣadau avimuktopaniṣadaḥ
Vocativeavimuktopaniṣat avimuktopaniṣadau avimuktopaniṣadaḥ
Accusativeavimuktopaniṣadam avimuktopaniṣadau avimuktopaniṣadaḥ
Instrumentalavimuktopaniṣadā avimuktopaniṣadbhyām avimuktopaniṣadbhiḥ
Dativeavimuktopaniṣade avimuktopaniṣadbhyām avimuktopaniṣadbhyaḥ
Ablativeavimuktopaniṣadaḥ avimuktopaniṣadbhyām avimuktopaniṣadbhyaḥ
Genitiveavimuktopaniṣadaḥ avimuktopaniṣadoḥ avimuktopaniṣadām
Locativeavimuktopaniṣadi avimuktopaniṣadoḥ avimuktopaniṣatsu

Compound avimuktopaniṣat -

Adverb -avimuktopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria