Declension table of ?avimita

Deva

NeuterSingularDualPlural
Nominativeavimitam avimite avimitāni
Vocativeavimita avimite avimitāni
Accusativeavimitam avimite avimitāni
Instrumentalavimitena avimitābhyām avimitaiḥ
Dativeavimitāya avimitābhyām avimitebhyaḥ
Ablativeavimitāt avimitābhyām avimitebhyaḥ
Genitiveavimitasya avimitayoḥ avimitānām
Locativeavimite avimitayoḥ avimiteṣu

Compound avimita -

Adverb -avimitam -avimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria