Declension table of ?avimita

Deva

MasculineSingularDualPlural
Nominativeavimitaḥ avimitau avimitāḥ
Vocativeavimita avimitau avimitāḥ
Accusativeavimitam avimitau avimitān
Instrumentalavimitena avimitābhyām avimitaiḥ avimitebhiḥ
Dativeavimitāya avimitābhyām avimitebhyaḥ
Ablativeavimitāt avimitābhyām avimitebhyaḥ
Genitiveavimitasya avimitayoḥ avimitānām
Locativeavimite avimitayoḥ avimiteṣu

Compound avimita -

Adverb -avimitam -avimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria