Declension table of ?avimatta

Deva

MasculineSingularDualPlural
Nominativeavimattaḥ avimattau avimattāḥ
Vocativeavimatta avimattau avimattāḥ
Accusativeavimattam avimattau avimattān
Instrumentalavimattena avimattābhyām avimattaiḥ avimattebhiḥ
Dativeavimattāya avimattābhyām avimattebhyaḥ
Ablativeavimattāt avimattābhyām avimattebhyaḥ
Genitiveavimattasya avimattayoḥ avimattānām
Locativeavimatte avimattayoḥ avimatteṣu

Compound avimatta -

Adverb -avimattam -avimattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria