Declension table of ?avimat

Deva

NeuterSingularDualPlural
Nominativeavimat avimantī avimatī avimanti
Vocativeavimat avimantī avimatī avimanti
Accusativeavimat avimantī avimatī avimanti
Instrumentalavimatā avimadbhyām avimadbhiḥ
Dativeavimate avimadbhyām avimadbhyaḥ
Ablativeavimataḥ avimadbhyām avimadbhyaḥ
Genitiveavimataḥ avimatoḥ avimatām
Locativeavimati avimatoḥ avimatsu

Adverb -avimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria