Declension table of ?avimarśitavya

Deva

NeuterSingularDualPlural
Nominativeavimarśitavyam avimarśitavye avimarśitavyāni
Vocativeavimarśitavya avimarśitavye avimarśitavyāni
Accusativeavimarśitavyam avimarśitavye avimarśitavyāni
Instrumentalavimarśitavyena avimarśitavyābhyām avimarśitavyaiḥ
Dativeavimarśitavyāya avimarśitavyābhyām avimarśitavyebhyaḥ
Ablativeavimarśitavyāt avimarśitavyābhyām avimarśitavyebhyaḥ
Genitiveavimarśitavyasya avimarśitavyayoḥ avimarśitavyānām
Locativeavimarśitavye avimarśitavyayoḥ avimarśitavyeṣu

Compound avimarśitavya -

Adverb -avimarśitavyam -avimarśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria