Declension table of ?avilambasarasvatī

Deva

FeminineSingularDualPlural
Nominativeavilambasarasvatī avilambasarasvatyau avilambasarasvatyaḥ
Vocativeavilambasarasvati avilambasarasvatyau avilambasarasvatyaḥ
Accusativeavilambasarasvatīm avilambasarasvatyau avilambasarasvatīḥ
Instrumentalavilambasarasvatyā avilambasarasvatībhyām avilambasarasvatībhiḥ
Dativeavilambasarasvatyai avilambasarasvatībhyām avilambasarasvatībhyaḥ
Ablativeavilambasarasvatyāḥ avilambasarasvatībhyām avilambasarasvatībhyaḥ
Genitiveavilambasarasvatyāḥ avilambasarasvatyoḥ avilambasarasvatīnām
Locativeavilambasarasvatyām avilambasarasvatyoḥ avilambasarasvatīṣu

Compound avilambasarasvati - avilambasarasvatī -

Adverb -avilambasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria