Declension table of ?avikriyātmakā

Deva

FeminineSingularDualPlural
Nominativeavikriyātmakā avikriyātmake avikriyātmakāḥ
Vocativeavikriyātmake avikriyātmake avikriyātmakāḥ
Accusativeavikriyātmakām avikriyātmake avikriyātmakāḥ
Instrumentalavikriyātmakayā avikriyātmakābhyām avikriyātmakābhiḥ
Dativeavikriyātmakāyai avikriyātmakābhyām avikriyātmakābhyaḥ
Ablativeavikriyātmakāyāḥ avikriyātmakābhyām avikriyātmakābhyaḥ
Genitiveavikriyātmakāyāḥ avikriyātmakayoḥ avikriyātmakānām
Locativeavikriyātmakāyām avikriyātmakayoḥ avikriyātmakāsu

Adverb -avikriyātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria