Declension table of ?avikhyātadoṣa

Deva

MasculineSingularDualPlural
Nominativeavikhyātadoṣaḥ avikhyātadoṣau avikhyātadoṣāḥ
Vocativeavikhyātadoṣa avikhyātadoṣau avikhyātadoṣāḥ
Accusativeavikhyātadoṣam avikhyātadoṣau avikhyātadoṣān
Instrumentalavikhyātadoṣeṇa avikhyātadoṣābhyām avikhyātadoṣaiḥ avikhyātadoṣebhiḥ
Dativeavikhyātadoṣāya avikhyātadoṣābhyām avikhyātadoṣebhyaḥ
Ablativeavikhyātadoṣāt avikhyātadoṣābhyām avikhyātadoṣebhyaḥ
Genitiveavikhyātadoṣasya avikhyātadoṣayoḥ avikhyātadoṣāṇām
Locativeavikhyātadoṣe avikhyātadoṣayoḥ avikhyātadoṣeṣu

Compound avikhyātadoṣa -

Adverb -avikhyātadoṣam -avikhyātadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria