Declension table of ?avikathayat

Deva

MasculineSingularDualPlural
Nominativeavikathayan avikathayantau avikathayantaḥ
Vocativeavikathayan avikathayantau avikathayantaḥ
Accusativeavikathayantam avikathayantau avikathayataḥ
Instrumentalavikathayatā avikathayadbhyām avikathayadbhiḥ
Dativeavikathayate avikathayadbhyām avikathayadbhyaḥ
Ablativeavikathayataḥ avikathayadbhyām avikathayadbhyaḥ
Genitiveavikathayataḥ avikathayatoḥ avikathayatām
Locativeavikathayati avikathayatoḥ avikathayatsu

Compound avikathayat -

Adverb -avikathayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria