Declension table of ?avikalpita

Deva

MasculineSingularDualPlural
Nominativeavikalpitaḥ avikalpitau avikalpitāḥ
Vocativeavikalpita avikalpitau avikalpitāḥ
Accusativeavikalpitam avikalpitau avikalpitān
Instrumentalavikalpitena avikalpitābhyām avikalpitaiḥ avikalpitebhiḥ
Dativeavikalpitāya avikalpitābhyām avikalpitebhyaḥ
Ablativeavikalpitāt avikalpitābhyām avikalpitebhyaḥ
Genitiveavikalpitasya avikalpitayoḥ avikalpitānām
Locativeavikalpite avikalpitayoḥ avikalpiteṣu

Compound avikalpita -

Adverb -avikalpitam -avikalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria