Declension table of avika

Deva

NeuterSingularDualPlural
Nominativeavikam avike avikāni
Vocativeavika avike avikāni
Accusativeavikam avike avikāni
Instrumentalavikena avikābhyām avikaiḥ
Dativeavikāya avikābhyām avikebhyaḥ
Ablativeavikāt avikābhyām avikebhyaḥ
Genitiveavikasya avikayoḥ avikānām
Locativeavike avikayoḥ avikeṣu

Compound avika -

Adverb -avikam -avikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria