Declension table of ?avikṣubdha

Deva

MasculineSingularDualPlural
Nominativeavikṣubdhaḥ avikṣubdhau avikṣubdhāḥ
Vocativeavikṣubdha avikṣubdhau avikṣubdhāḥ
Accusativeavikṣubdham avikṣubdhau avikṣubdhān
Instrumentalavikṣubdhena avikṣubdhābhyām avikṣubdhaiḥ avikṣubdhebhiḥ
Dativeavikṣubdhāya avikṣubdhābhyām avikṣubdhebhyaḥ
Ablativeavikṣubdhāt avikṣubdhābhyām avikṣubdhebhyaḥ
Genitiveavikṣubdhasya avikṣubdhayoḥ avikṣubdhānām
Locativeavikṣubdhe avikṣubdhayoḥ avikṣubdheṣu

Compound avikṣubdha -

Adverb -avikṣubdham -avikṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria