Declension table of ?avikṛti

Deva

FeminineSingularDualPlural
Nominativeavikṛtiḥ avikṛtī avikṛtayaḥ
Vocativeavikṛte avikṛtī avikṛtayaḥ
Accusativeavikṛtim avikṛtī avikṛtīḥ
Instrumentalavikṛtyā avikṛtibhyām avikṛtibhiḥ
Dativeavikṛtyai avikṛtaye avikṛtibhyām avikṛtibhyaḥ
Ablativeavikṛtyāḥ avikṛteḥ avikṛtibhyām avikṛtibhyaḥ
Genitiveavikṛtyāḥ avikṛteḥ avikṛtyoḥ avikṛtīnām
Locativeavikṛtyām avikṛtau avikṛtyoḥ avikṛtiṣu

Compound avikṛti -

Adverb -avikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria