Declension table of ?avijñātagadā

Deva

FeminineSingularDualPlural
Nominativeavijñātagadā avijñātagade avijñātagadāḥ
Vocativeavijñātagade avijñātagade avijñātagadāḥ
Accusativeavijñātagadām avijñātagade avijñātagadāḥ
Instrumentalavijñātagadayā avijñātagadābhyām avijñātagadābhiḥ
Dativeavijñātagadāyai avijñātagadābhyām avijñātagadābhyaḥ
Ablativeavijñātagadāyāḥ avijñātagadābhyām avijñātagadābhyaḥ
Genitiveavijñātagadāyāḥ avijñātagadayoḥ avijñātagadānām
Locativeavijñātagadāyām avijñātagadayoḥ avijñātagadāsu

Adverb -avijñātagadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria