Declension table of ?avīrajuṣṭa

Deva

NeuterSingularDualPlural
Nominativeavīrajuṣṭam avīrajuṣṭe avīrajuṣṭāni
Vocativeavīrajuṣṭa avīrajuṣṭe avīrajuṣṭāni
Accusativeavīrajuṣṭam avīrajuṣṭe avīrajuṣṭāni
Instrumentalavīrajuṣṭena avīrajuṣṭābhyām avīrajuṣṭaiḥ
Dativeavīrajuṣṭāya avīrajuṣṭābhyām avīrajuṣṭebhyaḥ
Ablativeavīrajuṣṭāt avīrajuṣṭābhyām avīrajuṣṭebhyaḥ
Genitiveavīrajuṣṭasya avīrajuṣṭayoḥ avīrajuṣṭānām
Locativeavīrajuṣṭe avīrajuṣṭayoḥ avīrajuṣṭeṣu

Compound avīrajuṣṭa -

Adverb -avīrajuṣṭam -avīrajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria