Declension table of ?avīrajuṣṭa

Deva

MasculineSingularDualPlural
Nominativeavīrajuṣṭaḥ avīrajuṣṭau avīrajuṣṭāḥ
Vocativeavīrajuṣṭa avīrajuṣṭau avīrajuṣṭāḥ
Accusativeavīrajuṣṭam avīrajuṣṭau avīrajuṣṭān
Instrumentalavīrajuṣṭena avīrajuṣṭābhyām avīrajuṣṭaiḥ avīrajuṣṭebhiḥ
Dativeavīrajuṣṭāya avīrajuṣṭābhyām avīrajuṣṭebhyaḥ
Ablativeavīrajuṣṭāt avīrajuṣṭābhyām avīrajuṣṭebhyaḥ
Genitiveavīrajuṣṭasya avīrajuṣṭayoḥ avīrajuṣṭānām
Locativeavīrajuṣṭe avīrajuṣṭayoḥ avīrajuṣṭeṣu

Compound avīrajuṣṭa -

Adverb -avīrajuṣṭam -avīrajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria