Declension table of ?avīraghna

Deva

NeuterSingularDualPlural
Nominativeavīraghnam avīraghne avīraghnāni
Vocativeavīraghna avīraghne avīraghnāni
Accusativeavīraghnam avīraghne avīraghnāni
Instrumentalavīraghnena avīraghnābhyām avīraghnaiḥ
Dativeavīraghnāya avīraghnābhyām avīraghnebhyaḥ
Ablativeavīraghnāt avīraghnābhyām avīraghnebhyaḥ
Genitiveavīraghnasya avīraghnayoḥ avīraghnānām
Locativeavīraghne avīraghnayoḥ avīraghneṣu

Compound avīraghna -

Adverb -avīraghnam -avīraghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria