Declension table of ?avīkṣin

Deva

NeuterSingularDualPlural
Nominativeavīkṣi avīkṣiṇī avīkṣīṇi
Vocativeavīkṣin avīkṣi avīkṣiṇī avīkṣīṇi
Accusativeavīkṣi avīkṣiṇī avīkṣīṇi
Instrumentalavīkṣiṇā avīkṣibhyām avīkṣibhiḥ
Dativeavīkṣiṇe avīkṣibhyām avīkṣibhyaḥ
Ablativeavīkṣiṇaḥ avīkṣibhyām avīkṣibhyaḥ
Genitiveavīkṣiṇaḥ avīkṣiṇoḥ avīkṣiṇām
Locativeavīkṣiṇi avīkṣiṇoḥ avīkṣiṣu

Compound avīkṣi -

Adverb -avīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria