Declension table of ?avīcisaṃśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeavīcisaṃśoṣaṇaḥ avīcisaṃśoṣaṇau avīcisaṃśoṣaṇāḥ
Vocativeavīcisaṃśoṣaṇa avīcisaṃśoṣaṇau avīcisaṃśoṣaṇāḥ
Accusativeavīcisaṃśoṣaṇam avīcisaṃśoṣaṇau avīcisaṃśoṣaṇān
Instrumentalavīcisaṃśoṣaṇena avīcisaṃśoṣaṇābhyām avīcisaṃśoṣaṇaiḥ avīcisaṃśoṣaṇebhiḥ
Dativeavīcisaṃśoṣaṇāya avīcisaṃśoṣaṇābhyām avīcisaṃśoṣaṇebhyaḥ
Ablativeavīcisaṃśoṣaṇāt avīcisaṃśoṣaṇābhyām avīcisaṃśoṣaṇebhyaḥ
Genitiveavīcisaṃśoṣaṇasya avīcisaṃśoṣaṇayoḥ avīcisaṃśoṣaṇānām
Locativeavīcisaṃśoṣaṇe avīcisaṃśoṣaṇayoḥ avīcisaṃśoṣaṇeṣu

Compound avīcisaṃśoṣaṇa -

Adverb -avīcisaṃśoṣaṇam -avīcisaṃśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria