Declension table of ?avīci_ā

Deva

FeminineSingularDualPlural
Nominativeavīci_ā avīci_e avīci_āḥ
Vocativeavīci_e avīci_e avīci_āḥ
Accusativeavīci_ām avīci_e avīci_āḥ
Instrumentalavīci_ayā avīci_ābhyām avīci_ābhiḥ
Dativeavīci_āyai avīci_ābhyām avīci_ābhyaḥ
Ablativeavīci_āyāḥ avīci_ābhyām avīci_ābhyaḥ
Genitiveavīci_āyāḥ avīci_ayoḥ avīci_ānām
Locativeavīci_āyām avīci_ayoḥ avīci_āsu

Adverb -avīci_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria