Declension table of ?avihvala

Deva

MasculineSingularDualPlural
Nominativeavihvalaḥ avihvalau avihvalāḥ
Vocativeavihvala avihvalau avihvalāḥ
Accusativeavihvalam avihvalau avihvalān
Instrumentalavihvalena avihvalābhyām avihvalaiḥ avihvalebhiḥ
Dativeavihvalāya avihvalābhyām avihvalebhyaḥ
Ablativeavihvalāt avihvalābhyām avihvalebhyaḥ
Genitiveavihvalasya avihvalayoḥ avihvalānām
Locativeavihvale avihvalayoḥ avihvaleṣu

Compound avihvala -

Adverb -avihvalam -avihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria