Declension table of ?avihiṃsana

Deva

NeuterSingularDualPlural
Nominativeavihiṃsanam avihiṃsane avihiṃsanāni
Vocativeavihiṃsana avihiṃsane avihiṃsanāni
Accusativeavihiṃsanam avihiṃsane avihiṃsanāni
Instrumentalavihiṃsanena avihiṃsanābhyām avihiṃsanaiḥ
Dativeavihiṃsanāya avihiṃsanābhyām avihiṃsanebhyaḥ
Ablativeavihiṃsanāt avihiṃsanābhyām avihiṃsanebhyaḥ
Genitiveavihiṃsanasya avihiṃsanayoḥ avihiṃsanānām
Locativeavihiṃsane avihiṃsanayoḥ avihiṃsaneṣu

Compound avihiṃsana -

Adverb -avihiṃsanam -avihiṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria