Declension table of ?aviheṭhita

Deva

MasculineSingularDualPlural
Nominativeaviheṭhitaḥ aviheṭhitau aviheṭhitāḥ
Vocativeaviheṭhita aviheṭhitau aviheṭhitāḥ
Accusativeaviheṭhitam aviheṭhitau aviheṭhitān
Instrumentalaviheṭhitena aviheṭhitābhyām aviheṭhitaiḥ aviheṭhitebhiḥ
Dativeaviheṭhitāya aviheṭhitābhyām aviheṭhitebhyaḥ
Ablativeaviheṭhitāt aviheṭhitābhyām aviheṭhitebhyaḥ
Genitiveaviheṭhitasya aviheṭhitayoḥ aviheṭhitānām
Locativeaviheṭhite aviheṭhitayoḥ aviheṭhiteṣu

Compound aviheṭhita -

Adverb -aviheṭhitam -aviheṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria