Declension table of ?avigna

Deva

MasculineSingularDualPlural
Nominativeavignaḥ avignau avignāḥ
Vocativeavigna avignau avignāḥ
Accusativeavignam avignau avignān
Instrumentalavignena avignābhyām avignaiḥ avignebhiḥ
Dativeavignāya avignābhyām avignebhyaḥ
Ablativeavignāt avignābhyām avignebhyaḥ
Genitiveavignasya avignayoḥ avignānām
Locativeavigne avignayoḥ avigneṣu

Compound avigna -

Adverb -avignam -avignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria