Declension table of ?avighnitā

Deva

FeminineSingularDualPlural
Nominativeavighnitā avighnite avighnitāḥ
Vocativeavighnite avighnite avighnitāḥ
Accusativeavighnitām avighnite avighnitāḥ
Instrumentalavighnitayā avighnitābhyām avighnitābhiḥ
Dativeavighnitāyai avighnitābhyām avighnitābhyaḥ
Ablativeavighnitāyāḥ avighnitābhyām avighnitābhyaḥ
Genitiveavighnitāyāḥ avighnitayoḥ avighnitānām
Locativeavighnitāyām avighnitayoḥ avighnitāsu

Adverb -avighnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria